सुबन्तावली ?स्तम्भिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमास्तम्भिष्यमाणः स्तम्भिष्यमाणौ स्तम्भिष्यमाणाः
सम्बोधनम्स्तम्भिष्यमाण स्तम्भिष्यमाणौ स्तम्भिष्यमाणाः
द्वितीयास्तम्भिष्यमाणम् स्तम्भिष्यमाणौ स्तम्भिष्यमाणान्
तृतीयास्तम्भिष्यमाणेन स्तम्भिष्यमाणाभ्याम् स्तम्भिष्यमाणैः स्तम्भिष्यमाणेभिः
चतुर्थीस्तम्भिष्यमाणाय स्तम्भिष्यमाणाभ्याम् स्तम्भिष्यमाणेभ्यः
पञ्चमीस्तम्भिष्यमाणात् स्तम्भिष्यमाणाभ्याम् स्तम्भिष्यमाणेभ्यः
षष्ठीस्तम्भिष्यमाणस्य स्तम्भिष्यमाणयोः स्तम्भिष्यमाणानाम्
सप्तमीस्तम्भिष्यमाणे स्तम्भिष्यमाणयोः स्तम्भिष्यमाणेषु

समास स्तम्भिष्यमाण

अव्यय ॰स्तम्भिष्यमाणम् ॰स्तम्भिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria