सुबन्तावली ?स्तम्भयितव्य

Roma

पुमान्एकद्विबहु
प्रथमास्तम्भयितव्यः स्तम्भयितव्यौ स्तम्भयितव्याः
सम्बोधनम्स्तम्भयितव्य स्तम्भयितव्यौ स्तम्भयितव्याः
द्वितीयास्तम्भयितव्यम् स्तम्भयितव्यौ स्तम्भयितव्यान्
तृतीयास्तम्भयितव्येन स्तम्भयितव्याभ्याम् स्तम्भयितव्यैः स्तम्भयितव्येभिः
चतुर्थीस्तम्भयितव्याय स्तम्भयितव्याभ्याम् स्तम्भयितव्येभ्यः
पञ्चमीस्तम्भयितव्यात् स्तम्भयितव्याभ्याम् स्तम्भयितव्येभ्यः
षष्ठीस्तम्भयितव्यस्य स्तम्भयितव्ययोः स्तम्भयितव्यानाम्
सप्तमीस्तम्भयितव्ये स्तम्भयितव्ययोः स्तम्भयितव्येषु

समास स्तम्भयितव्य

अव्यय ॰स्तम्भयितव्यम् ॰स्तम्भयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria