सुबन्तावली ?स्तम्भिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमास्तम्भिष्यन्ती स्तम्भिष्यन्त्यौ स्तम्भिष्यन्त्यः
सम्बोधनम्स्तम्भिष्यन्ति स्तम्भिष्यन्त्यौ स्तम्भिष्यन्त्यः
द्वितीयास्तम्भिष्यन्तीम् स्तम्भिष्यन्त्यौ स्तम्भिष्यन्तीः
तृतीयास्तम्भिष्यन्त्या स्तम्भिष्यन्तीभ्याम् स्तम्भिष्यन्तीभिः
चतुर्थीस्तम्भिष्यन्त्यै स्तम्भिष्यन्तीभ्याम् स्तम्भिष्यन्तीभ्यः
पञ्चमीस्तम्भिष्यन्त्याः स्तम्भिष्यन्तीभ्याम् स्तम्भिष्यन्तीभ्यः
षष्ठीस्तम्भिष्यन्त्याः स्तम्भिष्यन्त्योः स्तम्भिष्यन्तीनाम्
सप्तमीस्तम्भिष्यन्त्याम् स्तम्भिष्यन्त्योः स्तम्भिष्यन्तीषु

समास स्तम्भिष्यन्ति स्तम्भिष्यन्ती

अव्यय ॰स्तम्भिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria