सुबन्तावली ?स्तम्भ्यमान

Roma

पुमान्एकद्विबहु
प्रथमास्तम्भ्यमानः स्तम्भ्यमानौ स्तम्भ्यमानाः
सम्बोधनम्स्तम्भ्यमान स्तम्भ्यमानौ स्तम्भ्यमानाः
द्वितीयास्तम्भ्यमानम् स्तम्भ्यमानौ स्तम्भ्यमानान्
तृतीयास्तम्भ्यमानेन स्तम्भ्यमानाभ्याम् स्तम्भ्यमानैः स्तम्भ्यमानेभिः
चतुर्थीस्तम्भ्यमानाय स्तम्भ्यमानाभ्याम् स्तम्भ्यमानेभ्यः
पञ्चमीस्तम्भ्यमानात् स्तम्भ्यमानाभ्याम् स्तम्भ्यमानेभ्यः
षष्ठीस्तम्भ्यमानस्य स्तम्भ्यमानयोः स्तम्भ्यमानानाम्
सप्तमीस्तम्भ्यमाने स्तम्भ्यमानयोः स्तम्भ्यमानेषु

समास स्तम्भ्यमान

अव्यय ॰स्तम्भ्यमानम् ॰स्तम्भ्यमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria