सुबन्तावली ?स्तम्भयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमास्तम्भयिष्यमाणः स्तम्भयिष्यमाणौ स्तम्भयिष्यमाणाः
सम्बोधनम्स्तम्भयिष्यमाण स्तम्भयिष्यमाणौ स्तम्भयिष्यमाणाः
द्वितीयास्तम्भयिष्यमाणम् स्तम्भयिष्यमाणौ स्तम्भयिष्यमाणान्
तृतीयास्तम्भयिष्यमाणेन स्तम्भयिष्यमाणाभ्याम् स्तम्भयिष्यमाणैः स्तम्भयिष्यमाणेभिः
चतुर्थीस्तम्भयिष्यमाणाय स्तम्भयिष्यमाणाभ्याम् स्तम्भयिष्यमाणेभ्यः
पञ्चमीस्तम्भयिष्यमाणात् स्तम्भयिष्यमाणाभ्याम् स्तम्भयिष्यमाणेभ्यः
षष्ठीस्तम्भयिष्यमाणस्य स्तम्भयिष्यमाणयोः स्तम्भयिष्यमाणानाम्
सप्तमीस्तम्भयिष्यमाणे स्तम्भयिष्यमाणयोः स्तम्भयिष्यमाणेषु

समास स्तम्भयिष्यमाण

अव्यय ॰स्तम्भयिष्यमाणम् ॰स्तम्भयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria