सुबन्तावली ?स्तम्भयिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमास्तम्भयिष्यमाणा स्तम्भयिष्यमाणे स्तम्भयिष्यमाणाः
सम्बोधनम्स्तम्भयिष्यमाणे स्तम्भयिष्यमाणे स्तम्भयिष्यमाणाः
द्वितीयास्तम्भयिष्यमाणाम् स्तम्भयिष्यमाणे स्तम्भयिष्यमाणाः
तृतीयास्तम्भयिष्यमाणया स्तम्भयिष्यमाणाभ्याम् स्तम्भयिष्यमाणाभिः
चतुर्थीस्तम्भयिष्यमाणायै स्तम्भयिष्यमाणाभ्याम् स्तम्भयिष्यमाणाभ्यः
पञ्चमीस्तम्भयिष्यमाणायाः स्तम्भयिष्यमाणाभ्याम् स्तम्भयिष्यमाणाभ्यः
षष्ठीस्तम्भयिष्यमाणायाः स्तम्भयिष्यमाणयोः स्तम्भयिष्यमाणानाम्
सप्तमीस्तम्भयिष्यमाणायाम् स्तम्भयिष्यमाणयोः स्तम्भयिष्यमाणासु

अव्यय ॰स्तम्भयिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria