Conjugation tables of ?stṛ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firststṛṇāmi stṛṇīvaḥ stṛṇīmaḥ
Secondstṛṇāsi stṛṇīthaḥ stṛṇītha
Thirdstṛṇāti stṛṇītaḥ stṛṇanti


MiddleSingularDualPlural
Firststṛṇe stṛṇīvahe stṛṇīmahe
Secondstṛṇīṣe stṛṇāthe stṛṇīdhve
Thirdstṛṇīte stṛṇāte stṛṇate


PassiveSingularDualPlural
Firststarye staryāvahe staryāmahe
Secondstaryase staryethe staryadhve
Thirdstaryate staryete staryante


Imperfect

ActiveSingularDualPlural
Firstastṛṇām astṛṇīva astṛṇīma
Secondastṛṇāḥ astṛṇītam astṛṇīta
Thirdastṛṇāt astṛṇītām astṛṇan


MiddleSingularDualPlural
Firstastṛṇi astṛṇīvahi astṛṇīmahi
Secondastṛṇīthāḥ astṛṇāthām astṛṇīdhvam
Thirdastṛṇīta astṛṇātām astṛṇata


PassiveSingularDualPlural
Firstastarye astaryāvahi astaryāmahi
Secondastaryathāḥ astaryethām astaryadhvam
Thirdastaryata astaryetām astaryanta


Optative

ActiveSingularDualPlural
Firststṛṇīyām stṛṇīyāva stṛṇīyāma
Secondstṛṇīyāḥ stṛṇīyātam stṛṇīyāta
Thirdstṛṇīyāt stṛṇīyātām stṛṇīyuḥ


MiddleSingularDualPlural
Firststṛṇīya stṛṇīvahi stṛṇīmahi
Secondstṛṇīthāḥ stṛṇīyāthām stṛṇīdhvam
Thirdstṛṇīta stṛṇīyātām stṛṇīran


PassiveSingularDualPlural
Firststaryeya staryevahi staryemahi
Secondstaryethāḥ staryeyāthām staryedhvam
Thirdstaryeta staryeyātām staryeran


Imperative

ActiveSingularDualPlural
Firststṛṇāni stṛṇāva stṛṇāma
Secondstṛṇīhi stṛṇītam stṛṇīta
Thirdstṛṇātu stṛṇītām stṛṇantu


MiddleSingularDualPlural
Firststṛṇai stṛṇāvahai stṛṇāmahai
Secondstṛṇīṣva stṛṇāthām stṛṇīdhvam
Thirdstṛṇītām stṛṇātām stṛṇatām


PassiveSingularDualPlural
Firststaryai staryāvahai staryāmahai
Secondstaryasva staryethām staryadhvam
Thirdstaryatām staryetām staryantām


Future

ActiveSingularDualPlural
Firststariṣyāmi stariṣyāvaḥ stariṣyāmaḥ
Secondstariṣyasi stariṣyathaḥ stariṣyatha
Thirdstariṣyati stariṣyataḥ stariṣyanti


MiddleSingularDualPlural
Firststariṣye stariṣyāvahe stariṣyāmahe
Secondstariṣyase stariṣyethe stariṣyadhve
Thirdstariṣyate stariṣyete stariṣyante


Periphrastic Future

ActiveSingularDualPlural
Firststartāsmi startāsvaḥ startāsmaḥ
Secondstartāsi startāsthaḥ startāstha
Thirdstartā startārau startāraḥ


Perfect

ActiveSingularDualPlural
Firsttastāra tastara tastariva tastarima
Secondtastaritha tastarathuḥ tastara
Thirdtastāra tastaratuḥ tastaruḥ


MiddleSingularDualPlural
Firsttastare tastarivahe tastarimahe
Secondtastariṣe tastarāthe tastaridhve
Thirdtastare tastarāte tastarire


Benedictive

ActiveSingularDualPlural
Firststaryāsam staryāsva staryāsma
Secondstaryāḥ staryāstam staryāsta
Thirdstaryāt staryāstām staryāsuḥ

Participles

Past Passive Participle
starta m. n. startā f.

Past Active Participle
startavat m. n. startavatī f.

Present Active Participle
stṛṇat m. n. stṛṇatī f.

Present Middle Participle
stṛṇāna m. n. stṛṇānā f.

Present Passive Participle
staryamāṇa m. n. staryamāṇā f.

Future Active Participle
stariṣyat m. n. stariṣyantī f.

Future Middle Participle
stariṣyamāṇa m. n. stariṣyamāṇā f.

Future Passive Participle
startavya m. n. startavyā f.

Future Passive Participle
stārya m. n. stāryā f.

Future Passive Participle
staraṇīya m. n. staraṇīyā f.

Perfect Active Participle
tastarvas m. n. tastaruṣī f.

Perfect Middle Participle
tastarāṇa m. n. tastarāṇā f.

Indeclinable forms

Infinitive
startum

Absolutive
startvā

Absolutive
-startya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria