Declension table of ?stārya

Deva

MasculineSingularDualPlural
Nominativestāryaḥ stāryau stāryāḥ
Vocativestārya stāryau stāryāḥ
Accusativestāryam stāryau stāryān
Instrumentalstāryeṇa stāryābhyām stāryaiḥ stāryebhiḥ
Dativestāryāya stāryābhyām stāryebhyaḥ
Ablativestāryāt stāryābhyām stāryebhyaḥ
Genitivestāryasya stāryayoḥ stāryāṇām
Locativestārye stāryayoḥ stāryeṣu

Compound stārya -

Adverb -stāryam -stāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria