Declension table of ?stārya

Deva

NeuterSingularDualPlural
Nominativestāryam stārye stāryāṇi
Vocativestārya stārye stāryāṇi
Accusativestāryam stārye stāryāṇi
Instrumentalstāryeṇa stāryābhyām stāryaiḥ
Dativestāryāya stāryābhyām stāryebhyaḥ
Ablativestāryāt stāryābhyām stāryebhyaḥ
Genitivestāryasya stāryayoḥ stāryāṇām
Locativestārye stāryayoḥ stāryeṣu

Compound stārya -

Adverb -stāryam -stāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria