Declension table of ?stṛṇāna

Deva

MasculineSingularDualPlural
Nominativestṛṇānaḥ stṛṇānau stṛṇānāḥ
Vocativestṛṇāna stṛṇānau stṛṇānāḥ
Accusativestṛṇānam stṛṇānau stṛṇānān
Instrumentalstṛṇānena stṛṇānābhyām stṛṇānaiḥ stṛṇānebhiḥ
Dativestṛṇānāya stṛṇānābhyām stṛṇānebhyaḥ
Ablativestṛṇānāt stṛṇānābhyām stṛṇānebhyaḥ
Genitivestṛṇānasya stṛṇānayoḥ stṛṇānānām
Locativestṛṇāne stṛṇānayoḥ stṛṇāneṣu

Compound stṛṇāna -

Adverb -stṛṇānam -stṛṇānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria