Declension table of ?stṛṇatī

Deva

FeminineSingularDualPlural
Nominativestṛṇatī stṛṇatyau stṛṇatyaḥ
Vocativestṛṇati stṛṇatyau stṛṇatyaḥ
Accusativestṛṇatīm stṛṇatyau stṛṇatīḥ
Instrumentalstṛṇatyā stṛṇatībhyām stṛṇatībhiḥ
Dativestṛṇatyai stṛṇatībhyām stṛṇatībhyaḥ
Ablativestṛṇatyāḥ stṛṇatībhyām stṛṇatībhyaḥ
Genitivestṛṇatyāḥ stṛṇatyoḥ stṛṇatīnām
Locativestṛṇatyām stṛṇatyoḥ stṛṇatīṣu

Compound stṛṇati - stṛṇatī -

Adverb -stṛṇati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria