Declension table of ?stariṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativestariṣyamāṇam stariṣyamāṇe stariṣyamāṇāni
Vocativestariṣyamāṇa stariṣyamāṇe stariṣyamāṇāni
Accusativestariṣyamāṇam stariṣyamāṇe stariṣyamāṇāni
Instrumentalstariṣyamāṇena stariṣyamāṇābhyām stariṣyamāṇaiḥ
Dativestariṣyamāṇāya stariṣyamāṇābhyām stariṣyamāṇebhyaḥ
Ablativestariṣyamāṇāt stariṣyamāṇābhyām stariṣyamāṇebhyaḥ
Genitivestariṣyamāṇasya stariṣyamāṇayoḥ stariṣyamāṇānām
Locativestariṣyamāṇe stariṣyamāṇayoḥ stariṣyamāṇeṣu

Compound stariṣyamāṇa -

Adverb -stariṣyamāṇam -stariṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria