Declension table of ?tastarvas

Deva

NeuterSingularDualPlural
Nominativetastarvat tastaruṣī tastarvāṃsi
Vocativetastarvat tastaruṣī tastarvāṃsi
Accusativetastarvat tastaruṣī tastarvāṃsi
Instrumentaltastaruṣā tastarvadbhyām tastarvadbhiḥ
Dativetastaruṣe tastarvadbhyām tastarvadbhyaḥ
Ablativetastaruṣaḥ tastarvadbhyām tastarvadbhyaḥ
Genitivetastaruṣaḥ tastaruṣoḥ tastaruṣām
Locativetastaruṣi tastaruṣoḥ tastarvatsu

Compound tastarvat -

Adverb -tastarvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria