Conjugation tables of spardh

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstspardhe spardhāvahe spardhāmahe
Secondspardhase spardhethe spardhadhve
Thirdspardhate spardhete spardhante


Imperfect

MiddleSingularDualPlural
Firstaspardhe aspardhāvahi aspardhāmahi
Secondaspardhathāḥ aspardhethām aspardhadhvam
Thirdaspardhata aspardhetām aspardhanta


Optative

MiddleSingularDualPlural
Firstspardheya spardhevahi spardhemahi
Secondspardhethāḥ spardheyāthām spardhedhvam
Thirdspardheta spardheyātām spardheran


Imperative

MiddleSingularDualPlural
Firstspardhai spardhāvahai spardhāmahai
Secondspardhasva spardhethām spardhadhvam
Thirdspardhatām spardhetām spardhantām


Future

MiddleSingularDualPlural
Firstspardhiṣye spardhiṣyāvahe spardhiṣyāmahe
Secondspardhiṣyase spardhiṣyethe spardhiṣyadhve
Thirdspardhiṣyate spardhiṣyete spardhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstspardhitāsmi spardhitāsvaḥ spardhitāsmaḥ
Secondspardhitāsi spardhitāsthaḥ spardhitāstha
Thirdspardhitā spardhitārau spardhitāraḥ


Perfect

MiddleSingularDualPlural
Firstpaspṛdhe paspṛdhivahe paspṛdhimahe
Secondpaspṛdhiṣe paspṛdhāthe paspṛdhidhve
Thirdpaspṛdhe paspṛdhāte paspṛdhire


Benedictive

ActiveSingularDualPlural
Firstspardhyāsam spardhyāsva spardhyāsma
Secondspardhyāḥ spardhyāstam spardhyāsta
Thirdspardhyāt spardhyāstām spardhyāsuḥ

Participles

Past Passive Participle
spardhita m. n. spardhitā f.

Past Active Participle
spardhitavat m. n. spardhitavatī f.

Present Middle Participle
spardhamāna m. n. spardhamānā f.

Future Middle Participle
spardhiṣyamāṇa m. n. spardhiṣyamāṇā f.

Perfect Middle Participle
paspṛdhāna m. n. paspṛdhānā f.

Indeclinable forms

Infinitive
spardhitum

Absolutive
spardhitvā

Absolutive
-spardhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria