Declension table of ?spardhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativespardhiṣyamāṇaḥ spardhiṣyamāṇau spardhiṣyamāṇāḥ
Vocativespardhiṣyamāṇa spardhiṣyamāṇau spardhiṣyamāṇāḥ
Accusativespardhiṣyamāṇam spardhiṣyamāṇau spardhiṣyamāṇān
Instrumentalspardhiṣyamāṇena spardhiṣyamāṇābhyām spardhiṣyamāṇaiḥ spardhiṣyamāṇebhiḥ
Dativespardhiṣyamāṇāya spardhiṣyamāṇābhyām spardhiṣyamāṇebhyaḥ
Ablativespardhiṣyamāṇāt spardhiṣyamāṇābhyām spardhiṣyamāṇebhyaḥ
Genitivespardhiṣyamāṇasya spardhiṣyamāṇayoḥ spardhiṣyamāṇānām
Locativespardhiṣyamāṇe spardhiṣyamāṇayoḥ spardhiṣyamāṇeṣu

Compound spardhiṣyamāṇa -

Adverb -spardhiṣyamāṇam -spardhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria