Declension table of ?spardhiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativespardhiṣyamāṇam spardhiṣyamāṇe spardhiṣyamāṇāni
Vocativespardhiṣyamāṇa spardhiṣyamāṇe spardhiṣyamāṇāni
Accusativespardhiṣyamāṇam spardhiṣyamāṇe spardhiṣyamāṇāni
Instrumentalspardhiṣyamāṇena spardhiṣyamāṇābhyām spardhiṣyamāṇaiḥ
Dativespardhiṣyamāṇāya spardhiṣyamāṇābhyām spardhiṣyamāṇebhyaḥ
Ablativespardhiṣyamāṇāt spardhiṣyamāṇābhyām spardhiṣyamāṇebhyaḥ
Genitivespardhiṣyamāṇasya spardhiṣyamāṇayoḥ spardhiṣyamāṇānām
Locativespardhiṣyamāṇe spardhiṣyamāṇayoḥ spardhiṣyamāṇeṣu

Compound spardhiṣyamāṇa -

Adverb -spardhiṣyamāṇam -spardhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria