Declension table of ?spardhamāna

Deva

NeuterSingularDualPlural
Nominativespardhamānam spardhamāne spardhamānāni
Vocativespardhamāna spardhamāne spardhamānāni
Accusativespardhamānam spardhamāne spardhamānāni
Instrumentalspardhamānena spardhamānābhyām spardhamānaiḥ
Dativespardhamānāya spardhamānābhyām spardhamānebhyaḥ
Ablativespardhamānāt spardhamānābhyām spardhamānebhyaḥ
Genitivespardhamānasya spardhamānayoḥ spardhamānānām
Locativespardhamāne spardhamānayoḥ spardhamāneṣu

Compound spardhamāna -

Adverb -spardhamānam -spardhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria