Declension table of ?spardhitavatī

Deva

FeminineSingularDualPlural
Nominativespardhitavatī spardhitavatyau spardhitavatyaḥ
Vocativespardhitavati spardhitavatyau spardhitavatyaḥ
Accusativespardhitavatīm spardhitavatyau spardhitavatīḥ
Instrumentalspardhitavatyā spardhitavatībhyām spardhitavatībhiḥ
Dativespardhitavatyai spardhitavatībhyām spardhitavatībhyaḥ
Ablativespardhitavatyāḥ spardhitavatībhyām spardhitavatībhyaḥ
Genitivespardhitavatyāḥ spardhitavatyoḥ spardhitavatīnām
Locativespardhitavatyām spardhitavatyoḥ spardhitavatīṣu

Compound spardhitavati - spardhitavatī -

Adverb -spardhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria