Declension table of ?spardhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativespardhiṣyamāṇā spardhiṣyamāṇe spardhiṣyamāṇāḥ
Vocativespardhiṣyamāṇe spardhiṣyamāṇe spardhiṣyamāṇāḥ
Accusativespardhiṣyamāṇām spardhiṣyamāṇe spardhiṣyamāṇāḥ
Instrumentalspardhiṣyamāṇayā spardhiṣyamāṇābhyām spardhiṣyamāṇābhiḥ
Dativespardhiṣyamāṇāyai spardhiṣyamāṇābhyām spardhiṣyamāṇābhyaḥ
Ablativespardhiṣyamāṇāyāḥ spardhiṣyamāṇābhyām spardhiṣyamāṇābhyaḥ
Genitivespardhiṣyamāṇāyāḥ spardhiṣyamāṇayoḥ spardhiṣyamāṇānām
Locativespardhiṣyamāṇāyām spardhiṣyamāṇayoḥ spardhiṣyamāṇāsu

Adverb -spardhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria