Declension table of ?spardhamāna

Deva

MasculineSingularDualPlural
Nominativespardhamānaḥ spardhamānau spardhamānāḥ
Vocativespardhamāna spardhamānau spardhamānāḥ
Accusativespardhamānam spardhamānau spardhamānān
Instrumentalspardhamānena spardhamānābhyām spardhamānaiḥ spardhamānebhiḥ
Dativespardhamānāya spardhamānābhyām spardhamānebhyaḥ
Ablativespardhamānāt spardhamānābhyām spardhamānebhyaḥ
Genitivespardhamānasya spardhamānayoḥ spardhamānānām
Locativespardhamāne spardhamānayoḥ spardhamāneṣu

Compound spardhamāna -

Adverb -spardhamānam -spardhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria