Conjugation tables of
putra
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
putrīyāmi
putrīyāvaḥ
putrīyāmaḥ
Second
putrīyasi
putrīyathaḥ
putrīyatha
Third
putrīyati
putrīyataḥ
putrīyanti
Imperfect
Active
Singular
Dual
Plural
First
aputrīyam
aputrīyāva
aputrīyāma
Second
aputrīyaḥ
aputrīyatam
aputrīyata
Third
aputrīyat
aputrīyatām
aputrīyan
Optative
Active
Singular
Dual
Plural
First
putrīyeyam
putrīyeva
putrīyema
Second
putrīyeḥ
putrīyetam
putrīyeta
Third
putrīyet
putrīyetām
putrīyeyuḥ
Imperative
Active
Singular
Dual
Plural
First
putrīyāṇi
putrīyāva
putrīyāma
Second
putrīya
putrīyatam
putrīyata
Third
putrīyatu
putrīyatām
putrīyantu
Future
Active
Singular
Dual
Plural
First
putrīyiṣyāmi
putrīyiṣyāvaḥ
putrīyiṣyāmaḥ
Second
putrīyiṣyasi
putrīyiṣyathaḥ
putrīyiṣyatha
Third
putrīyiṣyati
putrīyiṣyataḥ
putrīyiṣyanti
Middle
Singular
Dual
Plural
First
putrīyiṣye
putrīyiṣyāvahe
putrīyiṣyāmahe
Second
putrīyiṣyase
putrīyiṣyethe
putrīyiṣyadhve
Third
putrīyiṣyate
putrīyiṣyete
putrīyiṣyante
Periphrastic Future
Active
Singular
Dual
Plural
First
putrīyitāsmi
putrīyitāsvaḥ
putrīyitāsmaḥ
Second
putrīyitāsi
putrīyitāsthaḥ
putrīyitāstha
Third
putrīyitā
putrīyitārau
putrīyitāraḥ
Participles
Past Passive Participle
putrita
m.
n.
putritā
f.
Past Active Participle
putritavat
m.
n.
putritavatī
f.
Present Active Participle
putrīyat
m.
n.
putrīyantī
f.
Future Active Participle
putrīyiṣyat
m.
n.
putrīyiṣyantī
f.
Future Middle Participle
putrīyiṣyamāṇa
m.
n.
putrīyiṣyamāṇā
f.
Future Passive Participle
putrīyitavya
m.
n.
putrīyitavyā
f.
Indeclinable forms
Infinitive
putrīyitum
Absolutive
putrīyitvā
Periphrastic Perfect
putrīyām
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023