Conjugation tables of putra

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstputrīyāmi putrīyāvaḥ putrīyāmaḥ
Secondputrīyasi putrīyathaḥ putrīyatha
Thirdputrīyati putrīyataḥ putrīyanti


Imperfect

ActiveSingularDualPlural
Firstaputrīyam aputrīyāva aputrīyāma
Secondaputrīyaḥ aputrīyatam aputrīyata
Thirdaputrīyat aputrīyatām aputrīyan


Optative

ActiveSingularDualPlural
Firstputrīyeyam putrīyeva putrīyema
Secondputrīyeḥ putrīyetam putrīyeta
Thirdputrīyet putrīyetām putrīyeyuḥ


Imperative

ActiveSingularDualPlural
Firstputrīyāṇi putrīyāva putrīyāma
Secondputrīya putrīyatam putrīyata
Thirdputrīyatu putrīyatām putrīyantu


Future

ActiveSingularDualPlural
Firstputrīyiṣyāmi putrīyiṣyāvaḥ putrīyiṣyāmaḥ
Secondputrīyiṣyasi putrīyiṣyathaḥ putrīyiṣyatha
Thirdputrīyiṣyati putrīyiṣyataḥ putrīyiṣyanti


MiddleSingularDualPlural
Firstputrīyiṣye putrīyiṣyāvahe putrīyiṣyāmahe
Secondputrīyiṣyase putrīyiṣyethe putrīyiṣyadhve
Thirdputrīyiṣyate putrīyiṣyete putrīyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstputrīyitāsmi putrīyitāsvaḥ putrīyitāsmaḥ
Secondputrīyitāsi putrīyitāsthaḥ putrīyitāstha
Thirdputrīyitā putrīyitārau putrīyitāraḥ

Participles

Past Passive Participle
putrita m. n. putritā f.

Past Active Participle
putritavat m. n. putritavatī f.

Present Active Participle
putrīyat m. n. putrīyantī f.

Future Active Participle
putrīyiṣyat m. n. putrīyiṣyantī f.

Future Middle Participle
putrīyiṣyamāṇa m. n. putrīyiṣyamāṇā f.

Future Passive Participle
putrīyitavya m. n. putrīyitavyā f.

Indeclinable forms

Infinitive
putrīyitum

Absolutive
putrīyitvā

Periphrastic Perfect
putrīyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria