Declension table of ?putrīyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeputrīyiṣyamāṇā putrīyiṣyamāṇe putrīyiṣyamāṇāḥ
Vocativeputrīyiṣyamāṇe putrīyiṣyamāṇe putrīyiṣyamāṇāḥ
Accusativeputrīyiṣyamāṇām putrīyiṣyamāṇe putrīyiṣyamāṇāḥ
Instrumentalputrīyiṣyamāṇayā putrīyiṣyamāṇābhyām putrīyiṣyamāṇābhiḥ
Dativeputrīyiṣyamāṇāyai putrīyiṣyamāṇābhyām putrīyiṣyamāṇābhyaḥ
Ablativeputrīyiṣyamāṇāyāḥ putrīyiṣyamāṇābhyām putrīyiṣyamāṇābhyaḥ
Genitiveputrīyiṣyamāṇāyāḥ putrīyiṣyamāṇayoḥ putrīyiṣyamāṇānām
Locativeputrīyiṣyamāṇāyām putrīyiṣyamāṇayoḥ putrīyiṣyamāṇāsu

Adverb -putrīyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria