Declension table of ?putrīyiṣyat

Deva

NeuterSingularDualPlural
Nominativeputrīyiṣyat putrīyiṣyantī putrīyiṣyatī putrīyiṣyanti
Vocativeputrīyiṣyat putrīyiṣyantī putrīyiṣyatī putrīyiṣyanti
Accusativeputrīyiṣyat putrīyiṣyantī putrīyiṣyatī putrīyiṣyanti
Instrumentalputrīyiṣyatā putrīyiṣyadbhyām putrīyiṣyadbhiḥ
Dativeputrīyiṣyate putrīyiṣyadbhyām putrīyiṣyadbhyaḥ
Ablativeputrīyiṣyataḥ putrīyiṣyadbhyām putrīyiṣyadbhyaḥ
Genitiveputrīyiṣyataḥ putrīyiṣyatoḥ putrīyiṣyatām
Locativeputrīyiṣyati putrīyiṣyatoḥ putrīyiṣyatsu

Adverb -putrīyiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria