Declension table of ?putritavat

Deva

MasculineSingularDualPlural
Nominativeputritavān putritavantau putritavantaḥ
Vocativeputritavan putritavantau putritavantaḥ
Accusativeputritavantam putritavantau putritavataḥ
Instrumentalputritavatā putritavadbhyām putritavadbhiḥ
Dativeputritavate putritavadbhyām putritavadbhyaḥ
Ablativeputritavataḥ putritavadbhyām putritavadbhyaḥ
Genitiveputritavataḥ putritavatoḥ putritavatām
Locativeputritavati putritavatoḥ putritavatsu

Compound putritavat -

Adverb -putritavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria