Declension table of ?putrīyiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeputrīyiṣyamāṇam putrīyiṣyamāṇe putrīyiṣyamāṇāni
Vocativeputrīyiṣyamāṇa putrīyiṣyamāṇe putrīyiṣyamāṇāni
Accusativeputrīyiṣyamāṇam putrīyiṣyamāṇe putrīyiṣyamāṇāni
Instrumentalputrīyiṣyamāṇena putrīyiṣyamāṇābhyām putrīyiṣyamāṇaiḥ
Dativeputrīyiṣyamāṇāya putrīyiṣyamāṇābhyām putrīyiṣyamāṇebhyaḥ
Ablativeputrīyiṣyamāṇāt putrīyiṣyamāṇābhyām putrīyiṣyamāṇebhyaḥ
Genitiveputrīyiṣyamāṇasya putrīyiṣyamāṇayoḥ putrīyiṣyamāṇānām
Locativeputrīyiṣyamāṇe putrīyiṣyamāṇayoḥ putrīyiṣyamāṇeṣu

Compound putrīyiṣyamāṇa -

Adverb -putrīyiṣyamāṇam -putrīyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria