Declension table of ?putritavatī

Deva

FeminineSingularDualPlural
Nominativeputritavatī putritavatyau putritavatyaḥ
Vocativeputritavati putritavatyau putritavatyaḥ
Accusativeputritavatīm putritavatyau putritavatīḥ
Instrumentalputritavatyā putritavatībhyām putritavatībhiḥ
Dativeputritavatyai putritavatībhyām putritavatībhyaḥ
Ablativeputritavatyāḥ putritavatībhyām putritavatībhyaḥ
Genitiveputritavatyāḥ putritavatyoḥ putritavatīnām
Locativeputritavatyām putritavatyoḥ putritavatīṣu

Compound putritavati - putritavatī -

Adverb -putritavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria