Declension table of ?putrīyiṣyantī

Deva

FeminineSingularDualPlural
Nominativeputrīyiṣyantī putrīyiṣyantyau putrīyiṣyantyaḥ
Vocativeputrīyiṣyanti putrīyiṣyantyau putrīyiṣyantyaḥ
Accusativeputrīyiṣyantīm putrīyiṣyantyau putrīyiṣyantīḥ
Instrumentalputrīyiṣyantyā putrīyiṣyantībhyām putrīyiṣyantībhiḥ
Dativeputrīyiṣyantyai putrīyiṣyantībhyām putrīyiṣyantībhyaḥ
Ablativeputrīyiṣyantyāḥ putrīyiṣyantībhyām putrīyiṣyantībhyaḥ
Genitiveputrīyiṣyantyāḥ putrīyiṣyantyoḥ putrīyiṣyantīnām
Locativeputrīyiṣyantyām putrīyiṣyantyoḥ putrīyiṣyantīṣu

Compound putrīyiṣyanti - putrīyiṣyantī -

Adverb -putrīyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria