Conjugation tables of
phena
Deva
Primary Conjugation
Present
Middle
Singular
Dual
Plural
First
phenāye
phenāyāvahe
phenāyāmahe
Second
phenāyase
phenāyethe
phenāyadhve
Third
phenāyate
phenāyete
phenāyante
Imperfect
Middle
Singular
Dual
Plural
First
aphenāye
aphenāyāvahi
aphenāyāmahi
Second
aphenāyathāḥ
aphenāyethām
aphenāyadhvam
Third
aphenāyata
aphenāyetām
aphenāyanta
Optative
Middle
Singular
Dual
Plural
First
phenāyeya
phenāyevahi
phenāyemahi
Second
phenāyethāḥ
phenāyeyāthām
phenāyedhvam
Third
phenāyeta
phenāyeyātām
phenāyeran
Imperative
Middle
Singular
Dual
Plural
First
phenāyai
phenāyāvahai
phenāyāmahai
Second
phenāyasva
phenāyethām
phenāyadhvam
Third
phenāyatām
phenāyetām
phenāyantām
Future
Active
Singular
Dual
Plural
First
phenāyiṣyāmi
phenāyiṣyāvaḥ
phenāyiṣyāmaḥ
Second
phenāyiṣyasi
phenāyiṣyathaḥ
phenāyiṣyatha
Third
phenāyiṣyati
phenāyiṣyataḥ
phenāyiṣyanti
Middle
Singular
Dual
Plural
First
phenāyiṣye
phenāyiṣyāvahe
phenāyiṣyāmahe
Second
phenāyiṣyase
phenāyiṣyethe
phenāyiṣyadhve
Third
phenāyiṣyate
phenāyiṣyete
phenāyiṣyante
Future2
Active
Singular
Dual
Plural
First
phenāyitāsmi
phenāyitāsvaḥ
phenāyitāsmaḥ
Second
phenāyitāsi
phenāyitāsthaḥ
phenāyitāstha
Third
phenāyitā
phenāyitārau
phenāyitāraḥ
Participles
Past Passive Participle
phenita
m.
n.
phenitā
f.
Past Active Participle
phenitavat
m.
n.
phenitavatī
f.
Present Middle Participle
phenāyamāna
m.
n.
phenāyamānā
f.
Future Active Participle
phenāyiṣyat
m.
n.
phenāyiṣyantī
f.
Future Middle Participle
phenāyiṣyamāṇa
m.
n.
phenāyiṣyamāṇā
f.
Future Passive Participle
phenāyitavya
m.
n.
phenāyitavyā
f.
Indeclinable forms
Infinitive
phenāyitum
Absolutive
phenāyitvā
Periphrastic Perfect
phenāyām
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024