Conjugation tables of phena

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstphenāye phenāyāvahe phenāyāmahe
Secondphenāyase phenāyethe phenāyadhve
Thirdphenāyate phenāyete phenāyante


Imperfect

MiddleSingularDualPlural
Firstaphenāye aphenāyāvahi aphenāyāmahi
Secondaphenāyathāḥ aphenāyethām aphenāyadhvam
Thirdaphenāyata aphenāyetām aphenāyanta


Optative

MiddleSingularDualPlural
Firstphenāyeya phenāyevahi phenāyemahi
Secondphenāyethāḥ phenāyeyāthām phenāyedhvam
Thirdphenāyeta phenāyeyātām phenāyeran


Imperative

MiddleSingularDualPlural
Firstphenāyai phenāyāvahai phenāyāmahai
Secondphenāyasva phenāyethām phenāyadhvam
Thirdphenāyatām phenāyetām phenāyantām


Future

ActiveSingularDualPlural
Firstphenāyiṣyāmi phenāyiṣyāvaḥ phenāyiṣyāmaḥ
Secondphenāyiṣyasi phenāyiṣyathaḥ phenāyiṣyatha
Thirdphenāyiṣyati phenāyiṣyataḥ phenāyiṣyanti


MiddleSingularDualPlural
Firstphenāyiṣye phenāyiṣyāvahe phenāyiṣyāmahe
Secondphenāyiṣyase phenāyiṣyethe phenāyiṣyadhve
Thirdphenāyiṣyate phenāyiṣyete phenāyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstphenāyitāsmi phenāyitāsvaḥ phenāyitāsmaḥ
Secondphenāyitāsi phenāyitāsthaḥ phenāyitāstha
Thirdphenāyitā phenāyitārau phenāyitāraḥ

Participles

Past Passive Participle
phenita m. n. phenitā f.

Past Active Participle
phenitavat m. n. phenitavatī f.

Present Middle Participle
phenāyamāna m. n. phenāyamānā f.

Future Active Participle
phenāyiṣyat m. n. phenāyiṣyantī f.

Future Middle Participle
phenāyiṣyamāṇa m. n. phenāyiṣyamāṇā f.

Future Passive Participle
phenāyitavya m. n. phenāyitavyā f.

Indeclinable forms

Infinitive
phenāyitum

Absolutive
phenāyitvā

Periphrastic Perfect
phenāyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria