Declension table of ?phenāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativephenāyiṣyamāṇā phenāyiṣyamāṇe phenāyiṣyamāṇāḥ
Vocativephenāyiṣyamāṇe phenāyiṣyamāṇe phenāyiṣyamāṇāḥ
Accusativephenāyiṣyamāṇām phenāyiṣyamāṇe phenāyiṣyamāṇāḥ
Instrumentalphenāyiṣyamāṇayā phenāyiṣyamāṇābhyām phenāyiṣyamāṇābhiḥ
Dativephenāyiṣyamāṇāyai phenāyiṣyamāṇābhyām phenāyiṣyamāṇābhyaḥ
Ablativephenāyiṣyamāṇāyāḥ phenāyiṣyamāṇābhyām phenāyiṣyamāṇābhyaḥ
Genitivephenāyiṣyamāṇāyāḥ phenāyiṣyamāṇayoḥ phenāyiṣyamāṇānām
Locativephenāyiṣyamāṇāyām phenāyiṣyamāṇayoḥ phenāyiṣyamāṇāsu

Adverb -phenāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria