Declension table of ?phenāyiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativephenāyiṣyamāṇam phenāyiṣyamāṇe phenāyiṣyamāṇāni
Vocativephenāyiṣyamāṇa phenāyiṣyamāṇe phenāyiṣyamāṇāni
Accusativephenāyiṣyamāṇam phenāyiṣyamāṇe phenāyiṣyamāṇāni
Instrumentalphenāyiṣyamāṇena phenāyiṣyamāṇābhyām phenāyiṣyamāṇaiḥ
Dativephenāyiṣyamāṇāya phenāyiṣyamāṇābhyām phenāyiṣyamāṇebhyaḥ
Ablativephenāyiṣyamāṇāt phenāyiṣyamāṇābhyām phenāyiṣyamāṇebhyaḥ
Genitivephenāyiṣyamāṇasya phenāyiṣyamāṇayoḥ phenāyiṣyamāṇānām
Locativephenāyiṣyamāṇe phenāyiṣyamāṇayoḥ phenāyiṣyamāṇeṣu

Compound phenāyiṣyamāṇa -

Adverb -phenāyiṣyamāṇam -phenāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria