Declension table of ?phenitavat

Deva

MasculineSingularDualPlural
Nominativephenitavān phenitavantau phenitavantaḥ
Vocativephenitavan phenitavantau phenitavantaḥ
Accusativephenitavantam phenitavantau phenitavataḥ
Instrumentalphenitavatā phenitavadbhyām phenitavadbhiḥ
Dativephenitavate phenitavadbhyām phenitavadbhyaḥ
Ablativephenitavataḥ phenitavadbhyām phenitavadbhyaḥ
Genitivephenitavataḥ phenitavatoḥ phenitavatām
Locativephenitavati phenitavatoḥ phenitavatsu

Compound phenitavat -

Adverb -phenitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria