Declension table of ?phenāyitavya

Deva

NeuterSingularDualPlural
Nominativephenāyitavyam phenāyitavye phenāyitavyāni
Vocativephenāyitavya phenāyitavye phenāyitavyāni
Accusativephenāyitavyam phenāyitavye phenāyitavyāni
Instrumentalphenāyitavyena phenāyitavyābhyām phenāyitavyaiḥ
Dativephenāyitavyāya phenāyitavyābhyām phenāyitavyebhyaḥ
Ablativephenāyitavyāt phenāyitavyābhyām phenāyitavyebhyaḥ
Genitivephenāyitavyasya phenāyitavyayoḥ phenāyitavyānām
Locativephenāyitavye phenāyitavyayoḥ phenāyitavyeṣu

Compound phenāyitavya -

Adverb -phenāyitavyam -phenāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria