Declension table of phenāyitavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | phenāyitavyam | phenāyitavye | phenāyitavyāni |
Vocative | phenāyitavya | phenāyitavye | phenāyitavyāni |
Accusative | phenāyitavyam | phenāyitavye | phenāyitavyāni |
Instrumental | phenāyitavyena | phenāyitavyābhyām | phenāyitavyaiḥ |
Dative | phenāyitavyāya | phenāyitavyābhyām | phenāyitavyebhyaḥ |
Ablative | phenāyitavyāt | phenāyitavyābhyām | phenāyitavyebhyaḥ |
Genitive | phenāyitavyasya | phenāyitavyayoḥ | phenāyitavyānām |
Locative | phenāyitavye | phenāyitavyayoḥ | phenāyitavyeṣu |