Declension table of ?phenita

Deva

MasculineSingularDualPlural
Nominativephenitaḥ phenitau phenitāḥ
Vocativephenita phenitau phenitāḥ
Accusativephenitam phenitau phenitān
Instrumentalphenitena phenitābhyām phenitaiḥ phenitebhiḥ
Dativephenitāya phenitābhyām phenitebhyaḥ
Ablativephenitāt phenitābhyām phenitebhyaḥ
Genitivephenitasya phenitayoḥ phenitānām
Locativephenite phenitayoḥ pheniteṣu

Compound phenita -

Adverb -phenitam -phenitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria