Conjugation tables of paṭapaṭā

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpaṭapaṭāyāmi paṭapaṭāyāvaḥ paṭapaṭāyāmaḥ
Secondpaṭapaṭāyasi paṭapaṭāyathaḥ paṭapaṭāyatha
Thirdpaṭapaṭāyati paṭapaṭāyataḥ paṭapaṭāyanti


MiddleSingularDualPlural
Firstpaṭapaṭāye paṭapaṭāyāvahe paṭapaṭāyāmahe
Secondpaṭapaṭāyase paṭapaṭāyethe paṭapaṭāyadhve
Thirdpaṭapaṭāyate paṭapaṭāyete paṭapaṭāyante


Imperfect

ActiveSingularDualPlural
Firstapaṭapaṭāyam apaṭapaṭāyāva apaṭapaṭāyāma
Secondapaṭapaṭāyaḥ apaṭapaṭāyatam apaṭapaṭāyata
Thirdapaṭapaṭāyat apaṭapaṭāyatām apaṭapaṭāyan


MiddleSingularDualPlural
Firstapaṭapaṭāye apaṭapaṭāyāvahi apaṭapaṭāyāmahi
Secondapaṭapaṭāyathāḥ apaṭapaṭāyethām apaṭapaṭāyadhvam
Thirdapaṭapaṭāyata apaṭapaṭāyetām apaṭapaṭāyanta


Optative

ActiveSingularDualPlural
Firstpaṭapaṭāyeyam paṭapaṭāyeva paṭapaṭāyema
Secondpaṭapaṭāyeḥ paṭapaṭāyetam paṭapaṭāyeta
Thirdpaṭapaṭāyet paṭapaṭāyetām paṭapaṭāyeyuḥ


MiddleSingularDualPlural
Firstpaṭapaṭāyeya paṭapaṭāyevahi paṭapaṭāyemahi
Secondpaṭapaṭāyethāḥ paṭapaṭāyeyāthām paṭapaṭāyedhvam
Thirdpaṭapaṭāyeta paṭapaṭāyeyātām paṭapaṭāyeran


Imperative

ActiveSingularDualPlural
Firstpaṭapaṭāyāni paṭapaṭāyāva paṭapaṭāyāma
Secondpaṭapaṭāya paṭapaṭāyatam paṭapaṭāyata
Thirdpaṭapaṭāyatu paṭapaṭāyatām paṭapaṭāyantu


MiddleSingularDualPlural
Firstpaṭapaṭāyai paṭapaṭāyāvahai paṭapaṭāyāmahai
Secondpaṭapaṭāyasva paṭapaṭāyethām paṭapaṭāyadhvam
Thirdpaṭapaṭāyatām paṭapaṭāyetām paṭapaṭāyantām


Future

ActiveSingularDualPlural
Firstpaṭapaṭāyiṣyāmi paṭapaṭāyiṣyāvaḥ paṭapaṭāyiṣyāmaḥ
Secondpaṭapaṭāyiṣyasi paṭapaṭāyiṣyathaḥ paṭapaṭāyiṣyatha
Thirdpaṭapaṭāyiṣyati paṭapaṭāyiṣyataḥ paṭapaṭāyiṣyanti


MiddleSingularDualPlural
Firstpaṭapaṭāyiṣye paṭapaṭāyiṣyāvahe paṭapaṭāyiṣyāmahe
Secondpaṭapaṭāyiṣyase paṭapaṭāyiṣyethe paṭapaṭāyiṣyadhve
Thirdpaṭapaṭāyiṣyate paṭapaṭāyiṣyete paṭapaṭāyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpaṭapaṭāyitāsmi paṭapaṭāyitāsvaḥ paṭapaṭāyitāsmaḥ
Secondpaṭapaṭāyitāsi paṭapaṭāyitāsthaḥ paṭapaṭāyitāstha
Thirdpaṭapaṭāyitā paṭapaṭāyitārau paṭapaṭāyitāraḥ

Participles

Past Passive Participle
paṭapaṭita m. n. paṭapaṭitā f.

Past Active Participle
paṭapaṭitavat m. n. paṭapaṭitavatī f.

Present Active Participle
paṭapaṭāyat m. n. paṭapaṭāyantī f.

Present Middle Participle
paṭapaṭāyamāna m. n. paṭapaṭāyamānā f.

Future Active Participle
paṭapaṭāyiṣyat m. n. paṭapaṭāyiṣyantī f.

Future Middle Participle
paṭapaṭāyiṣyamāṇa m. n. paṭapaṭāyiṣyamāṇā f.

Future Passive Participle
paṭapaṭāyitavya m. n. paṭapaṭāyitavyā f.

Indeclinable forms

Infinitive
paṭapaṭāyitum

Absolutive
paṭapaṭāyitvā

Periphrastic Perfect
paṭapaṭāyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria