Declension table of ?paṭapaṭitavat

Deva

MasculineSingularDualPlural
Nominativepaṭapaṭitavān paṭapaṭitavantau paṭapaṭitavantaḥ
Vocativepaṭapaṭitavan paṭapaṭitavantau paṭapaṭitavantaḥ
Accusativepaṭapaṭitavantam paṭapaṭitavantau paṭapaṭitavataḥ
Instrumentalpaṭapaṭitavatā paṭapaṭitavadbhyām paṭapaṭitavadbhiḥ
Dativepaṭapaṭitavate paṭapaṭitavadbhyām paṭapaṭitavadbhyaḥ
Ablativepaṭapaṭitavataḥ paṭapaṭitavadbhyām paṭapaṭitavadbhyaḥ
Genitivepaṭapaṭitavataḥ paṭapaṭitavatoḥ paṭapaṭitavatām
Locativepaṭapaṭitavati paṭapaṭitavatoḥ paṭapaṭitavatsu

Compound paṭapaṭitavat -

Adverb -paṭapaṭitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria