तिङन्तावली पटपटा

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमपटपटायति पटपटायतः पटपटायन्ति
मध्यमपटपटायसि पटपटायथः पटपटायथ
उत्तमपटपटायामि पटपटायावः पटपटायामः


आत्मनेपदेएकद्विबहु
प्रथमपटपटायते पटपटायेते पटपटायन्ते
मध्यमपटपटायसे पटपटायेथे पटपटायध्वे
उत्तमपटपटाये पटपटायावहे पटपटायामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपटपटायत् अपटपटायताम् अपटपटायन्
मध्यमअपटपटायः अपटपटायतम् अपटपटायत
उत्तमअपटपटायम् अपटपटायाव अपटपटायाम


आत्मनेपदेएकद्विबहु
प्रथमअपटपटायत अपटपटायेताम् अपटपटायन्त
मध्यमअपटपटायथाः अपटपटायेथाम् अपटपटायध्वम्
उत्तमअपटपटाये अपटपटायावहि अपटपटायामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपटपटायेत् पटपटायेताम् पटपटायेयुः
मध्यमपटपटायेः पटपटायेतम् पटपटायेत
उत्तमपटपटायेयम् पटपटायेव पटपटायेम


आत्मनेपदेएकद्विबहु
प्रथमपटपटायेत पटपटायेयाताम् पटपटायेरन्
मध्यमपटपटायेथाः पटपटायेयाथाम् पटपटायेध्वम्
उत्तमपटपटायेय पटपटायेवहि पटपटायेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपटपटायतु पटपटायताम् पटपटायन्तु
मध्यमपटपटाय पटपटायतम् पटपटायत
उत्तमपटपटायानि पटपटायाव पटपटायाम


आत्मनेपदेएकद्विबहु
प्रथमपटपटायताम् पटपटायेताम् पटपटायन्ताम्
मध्यमपटपटायस्व पटपटायेथाम् पटपटायध्वम्
उत्तमपटपटायै पटपटायावहै पटपटायामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपटपटायिष्यति पटपटायिष्यतः पटपटायिष्यन्ति
मध्यमपटपटायिष्यसि पटपटायिष्यथः पटपटायिष्यथ
उत्तमपटपटायिष्यामि पटपटायिष्यावः पटपटायिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमपटपटायिष्यते पटपटायिष्येते पटपटायिष्यन्ते
मध्यमपटपटायिष्यसे पटपटायिष्येथे पटपटायिष्यध्वे
उत्तमपटपटायिष्ये पटपटायिष्यावहे पटपटायिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमपटपटायिता पटपटायितारौ पटपटायितारः
मध्यमपटपटायितासि पटपटायितास्थः पटपटायितास्थ
उत्तमपटपटायितास्मि पटपटायितास्वः पटपटायितास्मः

कृदन्त

क्त
पटपटित m. n. पटपटिता f.

क्तवतु
पटपटितवत् m. n. पटपटितवती f.

शतृ
पटपटायत् m. n. पटपटायन्ती f.

शानच्
पटपटायमान m. n. पटपटायमाना f.

लुडादेश पर
पटपटायिष्यत् m. n. पटपटायिष्यन्ती f.

लुडादेश आत्म
पटपटायिष्यमाण m. n. पटपटायिष्यमाणा f.

तव्य
पटपटायितव्य m. n. पटपटायितव्या f.

अव्यय

तुमुन्
पटपटायितुम्

क्त्वा
पटपटायित्वा

लिट्
पटपटायाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria