Declension table of ?paṭapaṭita

Deva

NeuterSingularDualPlural
Nominativepaṭapaṭitam paṭapaṭite paṭapaṭitāni
Vocativepaṭapaṭita paṭapaṭite paṭapaṭitāni
Accusativepaṭapaṭitam paṭapaṭite paṭapaṭitāni
Instrumentalpaṭapaṭitena paṭapaṭitābhyām paṭapaṭitaiḥ
Dativepaṭapaṭitāya paṭapaṭitābhyām paṭapaṭitebhyaḥ
Ablativepaṭapaṭitāt paṭapaṭitābhyām paṭapaṭitebhyaḥ
Genitivepaṭapaṭitasya paṭapaṭitayoḥ paṭapaṭitānām
Locativepaṭapaṭite paṭapaṭitayoḥ paṭapaṭiteṣu

Compound paṭapaṭita -

Adverb -paṭapaṭitam -paṭapaṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria