Declension table of ?paṭapaṭita

Deva

MasculineSingularDualPlural
Nominativepaṭapaṭitaḥ paṭapaṭitau paṭapaṭitāḥ
Vocativepaṭapaṭita paṭapaṭitau paṭapaṭitāḥ
Accusativepaṭapaṭitam paṭapaṭitau paṭapaṭitān
Instrumentalpaṭapaṭitena paṭapaṭitābhyām paṭapaṭitaiḥ paṭapaṭitebhiḥ
Dativepaṭapaṭitāya paṭapaṭitābhyām paṭapaṭitebhyaḥ
Ablativepaṭapaṭitāt paṭapaṭitābhyām paṭapaṭitebhyaḥ
Genitivepaṭapaṭitasya paṭapaṭitayoḥ paṭapaṭitānām
Locativepaṭapaṭite paṭapaṭitayoḥ paṭapaṭiteṣu

Compound paṭapaṭita -

Adverb -paṭapaṭitam -paṭapaṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria