Declension table of ?paṭapaṭitavat

Deva

NeuterSingularDualPlural
Nominativepaṭapaṭitavat paṭapaṭitavantī paṭapaṭitavatī paṭapaṭitavanti
Vocativepaṭapaṭitavat paṭapaṭitavantī paṭapaṭitavatī paṭapaṭitavanti
Accusativepaṭapaṭitavat paṭapaṭitavantī paṭapaṭitavatī paṭapaṭitavanti
Instrumentalpaṭapaṭitavatā paṭapaṭitavadbhyām paṭapaṭitavadbhiḥ
Dativepaṭapaṭitavate paṭapaṭitavadbhyām paṭapaṭitavadbhyaḥ
Ablativepaṭapaṭitavataḥ paṭapaṭitavadbhyām paṭapaṭitavadbhyaḥ
Genitivepaṭapaṭitavataḥ paṭapaṭitavatoḥ paṭapaṭitavatām
Locativepaṭapaṭitavati paṭapaṭitavatoḥ paṭapaṭitavatsu

Adverb -paṭapaṭitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria