सुबन्तावली ?मेधयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमामेधयिष्यन्ती मेधयिष्यन्त्यौ मेधयिष्यन्त्यः
सम्बोधनम्मेधयिष्यन्ति मेधयिष्यन्त्यौ मेधयिष्यन्त्यः
द्वितीयामेधयिष्यन्तीम् मेधयिष्यन्त्यौ मेधयिष्यन्तीः
तृतीयामेधयिष्यन्त्या मेधयिष्यन्तीभ्याम् मेधयिष्यन्तीभिः
चतुर्थीमेधयिष्यन्त्यै मेधयिष्यन्तीभ्याम् मेधयिष्यन्तीभ्यः
पञ्चमीमेधयिष्यन्त्याः मेधयिष्यन्तीभ्याम् मेधयिष्यन्तीभ्यः
षष्ठीमेधयिष्यन्त्याः मेधयिष्यन्त्योः मेधयिष्यन्तीनाम्
सप्तमीमेधयिष्यन्त्याम् मेधयिष्यन्त्योः मेधयिष्यन्तीषु

समास मेधयिष्यन्ति मेधयिष्यन्ती

अव्यय ॰मेधयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria