सुबन्तावली ?मेधयत्

Roma

पुमान्एकद्विबहु
प्रथमामेधयन् मेधयन्तौ मेधयन्तः
सम्बोधनम्मेधयन् मेधयन्तौ मेधयन्तः
द्वितीयामेधयन्तम् मेधयन्तौ मेधयतः
तृतीयामेधयता मेधयद्भ्याम् मेधयद्भिः
चतुर्थीमेधयते मेधयद्भ्याम् मेधयद्भ्यः
पञ्चमीमेधयतः मेधयद्भ्याम् मेधयद्भ्यः
षष्ठीमेधयतः मेधयतोः मेधयताम्
सप्तमीमेधयति मेधयतोः मेधयत्सु

समास मेधयत्

अव्यय ॰मेधयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria