सुबन्तावली ?मेधयिष्यत्Roma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | मेधयिष्यत् | मेधयिष्यन्ती मेधयिष्यती | मेधयिष्यन्ति |
सम्बोधनम् | मेधयिष्यत् | मेधयिष्यन्ती मेधयिष्यती | मेधयिष्यन्ति |
द्वितीया | मेधयिष्यत् | मेधयिष्यन्ती मेधयिष्यती | मेधयिष्यन्ति |
तृतीया | मेधयिष्यता | मेधयिष्यद्भ्याम् | मेधयिष्यद्भिः |
चतुर्थी | मेधयिष्यते | मेधयिष्यद्भ्याम् | मेधयिष्यद्भ्यः |
पञ्चमी | मेधयिष्यतः | मेधयिष्यद्भ्याम् | मेधयिष्यद्भ्यः |
षष्ठी | मेधयिष्यतः | मेधयिष्यतोः | मेधयिष्यताम् |
सप्तमी | मेधयिष्यति | मेधयिष्यतोः | मेधयिष्यत्सु |