सुबन्तावली ?मेधयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमामेधयिष्यमाणः मेधयिष्यमाणौ मेधयिष्यमाणाः
सम्बोधनम्मेधयिष्यमाण मेधयिष्यमाणौ मेधयिष्यमाणाः
द्वितीयामेधयिष्यमाणम् मेधयिष्यमाणौ मेधयिष्यमाणान्
तृतीयामेधयिष्यमाणेन मेधयिष्यमाणाभ्याम् मेधयिष्यमाणैः मेधयिष्यमाणेभिः
चतुर्थीमेधयिष्यमाणाय मेधयिष्यमाणाभ्याम् मेधयिष्यमाणेभ्यः
पञ्चमीमेधयिष्यमाणात् मेधयिष्यमाणाभ्याम् मेधयिष्यमाणेभ्यः
षष्ठीमेधयिष्यमाणस्य मेधयिष्यमाणयोः मेधयिष्यमाणानाम्
सप्तमीमेधयिष्यमाणे मेधयिष्यमाणयोः मेधयिष्यमाणेषु

समास मेधयिष्यमाण

अव्यय ॰मेधयिष्यमाणम् ॰मेधयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria