सुबन्तावली ?क्रीडिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाक्रीडिष्यमाणः क्रीडिष्यमाणौ क्रीडिष्यमाणाः
सम्बोधनम्क्रीडिष्यमाण क्रीडिष्यमाणौ क्रीडिष्यमाणाः
द्वितीयाक्रीडिष्यमाणम् क्रीडिष्यमाणौ क्रीडिष्यमाणान्
तृतीयाक्रीडिष्यमाणेन क्रीडिष्यमाणाभ्याम् क्रीडिष्यमाणैः क्रीडिष्यमाणेभिः
चतुर्थीक्रीडिष्यमाणाय क्रीडिष्यमाणाभ्याम् क्रीडिष्यमाणेभ्यः
पञ्चमीक्रीडिष्यमाणात् क्रीडिष्यमाणाभ्याम् क्रीडिष्यमाणेभ्यः
षष्ठीक्रीडिष्यमाणस्य क्रीडिष्यमाणयोः क्रीडिष्यमाणानाम्
सप्तमीक्रीडिष्यमाणे क्रीडिष्यमाणयोः क्रीडिष्यमाणेषु

समास क्रीडिष्यमाण

अव्यय ॰क्रीडिष्यमाणम् ॰क्रीडिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria