सुबन्तावली ?क्रीडयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाक्रीडयिष्यन्ती क्रीडयिष्यन्त्यौ क्रीडयिष्यन्त्यः
सम्बोधनम्क्रीडयिष्यन्ति क्रीडयिष्यन्त्यौ क्रीडयिष्यन्त्यः
द्वितीयाक्रीडयिष्यन्तीम् क्रीडयिष्यन्त्यौ क्रीडयिष्यन्तीः
तृतीयाक्रीडयिष्यन्त्या क्रीडयिष्यन्तीभ्याम् क्रीडयिष्यन्तीभिः
चतुर्थीक्रीडयिष्यन्त्यै क्रीडयिष्यन्तीभ्याम् क्रीडयिष्यन्तीभ्यः
पञ्चमीक्रीडयिष्यन्त्याः क्रीडयिष्यन्तीभ्याम् क्रीडयिष्यन्तीभ्यः
षष्ठीक्रीडयिष्यन्त्याः क्रीडयिष्यन्त्योः क्रीडयिष्यन्तीनाम्
सप्तमीक्रीडयिष्यन्त्याम् क्रीडयिष्यन्त्योः क्रीडयिष्यन्तीषु

समास क्रीडयिष्यन्ति क्रीडयिष्यन्ती

अव्यय ॰क्रीडयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria