सुबन्तावली ?क्रीडयत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाक्रीडयत् क्रीडयन्ती क्रीडयती क्रीडयन्ति
सम्बोधनम्क्रीडयत् क्रीडयन्ती क्रीडयती क्रीडयन्ति
द्वितीयाक्रीडयत् क्रीडयन्ती क्रीडयती क्रीडयन्ति
तृतीयाक्रीडयता क्रीडयद्भ्याम् क्रीडयद्भिः
चतुर्थीक्रीडयते क्रीडयद्भ्याम् क्रीडयद्भ्यः
पञ्चमीक्रीडयतः क्रीडयद्भ्याम् क्रीडयद्भ्यः
षष्ठीक्रीडयतः क्रीडयतोः क्रीडयताम्
सप्तमीक्रीडयति क्रीडयतोः क्रीडयत्सु

अव्यय ॰क्रीडयतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria