सुबन्तावली ?क्रीडयमान

Roma

नपुंसकम्एकद्विबहु
प्रथमाक्रीडयमानम् क्रीडयमाने क्रीडयमानानि
सम्बोधनम्क्रीडयमान क्रीडयमाने क्रीडयमानानि
द्वितीयाक्रीडयमानम् क्रीडयमाने क्रीडयमानानि
तृतीयाक्रीडयमानेन क्रीडयमानाभ्याम् क्रीडयमानैः
चतुर्थीक्रीडयमानाय क्रीडयमानाभ्याम् क्रीडयमानेभ्यः
पञ्चमीक्रीडयमानात् क्रीडयमानाभ्याम् क्रीडयमानेभ्यः
षष्ठीक्रीडयमानस्य क्रीडयमानयोः क्रीडयमानानाम्
सप्तमीक्रीडयमाने क्रीडयमानयोः क्रीडयमानेषु

समास क्रीडयमान

अव्यय ॰क्रीडयमानम् ॰क्रीडयमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria