सुबन्तावली ?क्रीडयन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाक्रीडयन्ती क्रीडयन्त्यौ क्रीडयन्त्यः
सम्बोधनम्क्रीडयन्ति क्रीडयन्त्यौ क्रीडयन्त्यः
द्वितीयाक्रीडयन्तीम् क्रीडयन्त्यौ क्रीडयन्तीः
तृतीयाक्रीडयन्त्या क्रीडयन्तीभ्याम् क्रीडयन्तीभिः
चतुर्थीक्रीडयन्त्यै क्रीडयन्तीभ्याम् क्रीडयन्तीभ्यः
पञ्चमीक्रीडयन्त्याः क्रीडयन्तीभ्याम् क्रीडयन्तीभ्यः
षष्ठीक्रीडयन्त्याः क्रीडयन्त्योः क्रीडयन्तीनाम्
सप्तमीक्रीडयन्त्याम् क्रीडयन्त्योः क्रीडयन्तीषु

समास क्रीडयन्ति क्रीडयन्ती

अव्यय ॰क्रीडयन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria