सुबन्तावली ?क्रीडयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाक्रीडयिष्यमाणः क्रीडयिष्यमाणौ क्रीडयिष्यमाणाः
सम्बोधनम्क्रीडयिष्यमाण क्रीडयिष्यमाणौ क्रीडयिष्यमाणाः
द्वितीयाक्रीडयिष्यमाणम् क्रीडयिष्यमाणौ क्रीडयिष्यमाणान्
तृतीयाक्रीडयिष्यमाणेन क्रीडयिष्यमाणाभ्याम् क्रीडयिष्यमाणैः क्रीडयिष्यमाणेभिः
चतुर्थीक्रीडयिष्यमाणाय क्रीडयिष्यमाणाभ्याम् क्रीडयिष्यमाणेभ्यः
पञ्चमीक्रीडयिष्यमाणात् क्रीडयिष्यमाणाभ्याम् क्रीडयिष्यमाणेभ्यः
षष्ठीक्रीडयिष्यमाणस्य क्रीडयिष्यमाणयोः क्रीडयिष्यमाणानाम्
सप्तमीक्रीडयिष्यमाणे क्रीडयिष्यमाणयोः क्रीडयिष्यमाणेषु

समास क्रीडयिष्यमाण

अव्यय ॰क्रीडयिष्यमाणम् ॰क्रीडयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria