Conjugation tables of kṝ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkirāmi kirāvaḥ kirāmaḥ
Secondkirasi kirathaḥ kiratha
Thirdkirati kirataḥ kiranti


MiddleSingularDualPlural
Firstkire kirāvahe kirāmahe
Secondkirase kirethe kiradhve
Thirdkirate kirete kirante


PassiveSingularDualPlural
Firstkīrye kīryāvahe kīryāmahe
Secondkīryase kīryethe kīryadhve
Thirdkīryate kīryete kīryante


Imperfect

ActiveSingularDualPlural
Firstakiram akirāva akirāma
Secondakiraḥ akiratam akirata
Thirdakirat akiratām akiran


MiddleSingularDualPlural
Firstakire akirāvahi akirāmahi
Secondakirathāḥ akirethām akiradhvam
Thirdakirata akiretām akiranta


PassiveSingularDualPlural
Firstakīrye akīryāvahi akīryāmahi
Secondakīryathāḥ akīryethām akīryadhvam
Thirdakīryata akīryetām akīryanta


Optative

ActiveSingularDualPlural
Firstkireyam kireva kirema
Secondkireḥ kiretam kireta
Thirdkiret kiretām kireyuḥ


MiddleSingularDualPlural
Firstkireya kirevahi kiremahi
Secondkirethāḥ kireyāthām kiredhvam
Thirdkireta kireyātām kireran


PassiveSingularDualPlural
Firstkīryeya kīryevahi kīryemahi
Secondkīryethāḥ kīryeyāthām kīryedhvam
Thirdkīryeta kīryeyātām kīryeran


Imperative

ActiveSingularDualPlural
Firstkirāṇi kirāva kirāma
Secondkira kiratam kirata
Thirdkiratu kiratām kirantu


MiddleSingularDualPlural
Firstkirai kirāvahai kirāmahai
Secondkirasva kirethām kiradhvam
Thirdkiratām kiretām kirantām


PassiveSingularDualPlural
Firstkīryai kīryāvahai kīryāmahai
Secondkīryasva kīryethām kīryadhvam
Thirdkīryatām kīryetām kīryantām


Future

ActiveSingularDualPlural
Firstkarīṣyāmi kariṣyāmi karīṣyāvaḥ kariṣyāvaḥ karīṣyāmaḥ kariṣyāmaḥ
Secondkarīṣyasi kariṣyasi karīṣyathaḥ kariṣyathaḥ karīṣyatha kariṣyatha
Thirdkarīṣyati kariṣyati karīṣyataḥ kariṣyataḥ karīṣyanti kariṣyanti


MiddleSingularDualPlural
Firstkarīṣye kariṣye karīṣyāvahe kariṣyāvahe karīṣyāmahe kariṣyāmahe
Secondkarīṣyase kariṣyase karīṣyethe kariṣyethe karīṣyadhve kariṣyadhve
Thirdkarīṣyate kariṣyate karīṣyete kariṣyete karīṣyante kariṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkarītāsmi karitāsmi karītāsvaḥ karitāsvaḥ karītāsmaḥ karitāsmaḥ
Secondkarītāsi karitāsi karītāsthaḥ karitāsthaḥ karītāstha karitāstha
Thirdkarītā karitā karītārau karitārau karītāraḥ karitāraḥ


Perfect

ActiveSingularDualPlural
Firstcakāra cakara cakariva cakarima
Secondcakaritha cakarathuḥ cakara
Thirdcakāra cakaratuḥ cakaruḥ


MiddleSingularDualPlural
Firstcakare cakarivahe cakarimahe
Secondcakariṣe cakarāthe cakaridhve
Thirdcakare cakarāte cakarire


Benedictive

ActiveSingularDualPlural
Firstkīryāsam kīryāsva kīryāsma
Secondkīryāḥ kīryāstam kīryāsta
Thirdkīryāt kīryāstām kīryāsuḥ

Participles

Past Passive Participle
kīrṇa m. n. kīrṇā f.

Past Active Participle
kīrṇavat m. n. kīrṇavatī f.

Present Active Participle
kirat m. n. kirantī f.

Present Middle Participle
kiramāṇa m. n. kiramāṇā f.

Present Passive Participle
kīryamāṇa m. n. kīryamāṇā f.

Future Active Participle
kariṣyat m. n. kariṣyantī f.

Future Active Participle
karīṣyat m. n. karīṣyantī f.

Future Middle Participle
karīṣyamāṇa m. n. karīṣyamāṇā f.

Future Middle Participle
kariṣyamāṇa m. n. kariṣyamāṇā f.

Future Passive Participle
karitavya m. n. karitavyā f.

Future Passive Participle
karītavya m. n. karītavyā f.

Future Passive Participle
kārya m. n. kāryā f.

Future Passive Participle
karaṇīya m. n. karaṇīyā f.

Perfect Active Participle
cakarvas m. n. cakaruṣī f.

Perfect Middle Participle
cakarāṇa m. n. cakarāṇā f.

Indeclinable forms

Infinitive
karītum

Infinitive
karitum

Absolutive
kīrtvā

Absolutive
-kīrya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria